The Greatest Guide To bhairav kavach

Wiki Article



ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः । 

दीप्ताकारं विशदवदनं सुप्रसन्नं त्रिनेत्रं

श्री कालभैरव अष्टक भगवान काल भैरव को समर्पित है। आद्य शंकराचार्य जी...

यह बटुक भैरव ब्रह्म कवच शत्रुओं, परेशानियों और समस्याओं को बेअसर करने का एक शक्तिशाली अस्त्र है।

कालिका साधने चैव विनियोगः प्रकीर्त्तितः ॥ ७॥

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः । 

वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९॥

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

 

वन्दे बालं स्फटिकसदृशं कुण्डलोद्भासिवक्त्रं

।। इति बटुक भैरव तन्त्रोक्तं भैरवकवचम् ।।

यः पठेच्छृणुयान्नित्यं धारयेत्कवचोत्तमम् ॥ २२॥



बाटुकं कवचं दिव्यं bhairav kavach शृणु मत्प्राणवल्लभे ।

Report this wiki page